अश्र्वत्थमारुती पूजन – हनुमत पञ्चरत्नं स्तोत्र

अश्र्वत्थमारुती

अश्र्वत्थमारुती

अश्र्वत्थमारुती पूजन – हनुमत पञ्चरत्नं स्तोत्र

आज श्रावण शुद्ध नवमी म्हणजे अश्र्वत्थमारुती पूजन दिवस. श्रीमद् शंकराचार्य यांनी रचलेल्या प्राचीन आणि दुर्मिळ अशा स्तोत्र संग्रहातील "श्री हनुमत पञ्चरत्नं स्तोत्र" हे स्तोत्र खास माझ्या मारुती उपासक मित्र आणि परिवारांसाठी सादर करीत आहे.

🙏 ॥ श्री हनुमत पञ्चरत्नं स्तोत्र ॥ 🙏

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम्।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १ ॥
तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम ॥ २ ॥
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम्।
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्ति ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥
एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६ ॥
॥ इति श्रीमच्छंकर-भगवतः कृतौ श्री हनुमत पञ्चरत्नं स्तोत्र संपूर्णम् ॥

श्रावणमासस्य मन्दवासरस्य शुभाशय:

🙏🌹🙏

- लेखन, संकलन, संपादन - सोमनाथशास्त्री विभांडिक, ठाणे.
संपर्क - ९४२३९ ६४६७३
श्रावण शुद्ध नवमी, ता. ०५/०८/२०२२.

आपण आपली प्रतिक्रिया/अभिप्राय येथे नोंदवू शकता.

Scroll to Top

Discover more from श्री ज्ञानोपासना

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top
Enable Notifications OK No Thanks